ऋग्वेद - मण्डल 3/ सूक्त 18/ मन्त्र 4
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि। रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्वः॑॥
स्वर सहित पद पाठउत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः॑ । श॒श॒मा॒नेषु॑ । धे॒हि॒ । रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि॑त्रेषु । शम् । योः । म॒र्मृ॒ज्म । ते॒ । त॒न्व॑म् । भूरि॑ । कृत्वः॑ ॥
स्वर रहित मन्त्र
उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि। रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं१ भूरि कृत्वः॥
स्वर रहित पद पाठउत्। शोचिषा। सहसः। पुत्र। स्तुतः। बृहत्। वयः। शशमानेषु। धेहि। रेवत्। अग्ने। विश्वामित्रेषु। शम्। योः। मर्मृज्म। ते। तन्वम्। भूरि। कृत्वः॥
ऋग्वेद - मण्डल » 3; सूक्त » 18; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 4
Meaning -
Agni, spirit of power and courage, holding immense wealth of life, rising with light and lustre and served and worshipped with divine verses, bear, bring and in-vest good health, long age and ample wealth, peace and freedom among the zealous celebrants and lovers and favourites of entire humanity. Lord of great action, we refine and brighten your form and potential more and ever more.