ऋग्वेद - मण्डल 3/ सूक्त 18/ मन्त्र 5
कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः। स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि॥
स्वर सहित पद पाठकृ॒धि । रत्न॑म् । सु॒ऽस॒नि॒तः॒ । धना॑नाम् । सः । घ॒ । इत् । अ॒ग्ने॒ । भ॒व॒सि॒ । यत् । समि॑द्धः । स्तो॒तुः । दु॒रो॒णे । सु॒ऽभग॑स्य । रे॒वत् । सृ॒प्रा । क॒रस्ना॑ । द॒धि॒षे॒ । वपूं॑षि ॥
स्वर रहित मन्त्र
कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः। स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि॥
स्वर रहित पद पाठकृधि। रत्नम्। सुऽसनितः। धनानाम्। सः। घ। इत्। अग्ने। भवसि। यत्। समिद्धः। स्तोतुः। दुरोणे। सुऽभगस्य। रेवत्। सृप्रा। करस्ना। दधिषे। वपूंषि॥
ऋग्वेद - मण्डल » 3; सूक्त » 18; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 5
Meaning -
Agni, lord of wealth, give us the jewel of wealth, generous giver as you are specially when lighted up in yajna. O lord of the wealth of existence, bearing a brilliant form in the house of the prosperous worshipper, you extend your generous hand to the supplicants.