ऋग्वेद - मण्डल 3/ सूक्त 37/ मन्त्र 11
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - निचृदनुष्टुप्
स्वरः - ऋषभः
अ॒र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑। उ॒ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि॥
स्वर सहित पद पाठअ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । अथो॒ इति॑ । श॒क्र॒ । प॒रा॒ऽवतः॑ । ऊँ॒ इति॑ । लो॒कः । यः । ते॒ । अ॒द्रि॒ऽवः॒ । इन्द्र॑ । इ॒ह । ततः॑ । आ । ग॒हि॒ ॥
स्वर रहित मन्त्र
अर्वावतो न आ गह्यथो शक्र परावतः। उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि॥
स्वर रहित पद पाठअर्वाऽवतः। नः। आ। गहि। अथो इति। शक्र। पराऽवतः। ऊँ इति। लोकः। यः। ते। अद्रिऽवः। इन्द्र। इह। ततः। आ। गहि॥
ऋग्वेद - मण्डल » 3; सूक्त » 37; मन्त्र » 11
अष्टक » 3; अध्याय » 2; वर्ग » 22; मन्त्र » 6
अष्टक » 3; अध्याय » 2; वर्ग » 22; मन्त्र » 6
Meaning -
Indra, lord of might, ruler of the clouds, wielder of the thunderbolt and refulgent as the sun, come to us from far and from near, wherever you are. And whatever or wherever your abode, from there come to us here and now.