ऋग्वेद - मण्डल 4/ सूक्त 19/ मन्त्र 2
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अवा॑सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि॑न्द्र स॒त्ययो॑निः। अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे॑नाः ॥२॥
स्वर सहित पद पाठअव॑ । अ॒सृ॒ज॒न्त॒ । जिव्र॑यः । न । दे॒वाः । भुवः॑ । स॒म्ऽराट् । इ॒न्द्र॒ । स॒त्यऽयो॑निः । अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । प्र । व॒र्त॒नीः । अ॒र॒दः॒ । वि॒श्वऽधे॑नाः ॥
स्वर रहित मन्त्र
अवासृजन्त जिव्रयो न देवा भुवः सम्राळिन्द्र सत्ययोनिः। अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥२॥
स्वर रहित पद पाठअव। असृजन्त। जिव्रयः। न। देवाः। भुवः। सम्ऽराट्। इन्द्र। सत्यऽयोनिः। अहन्। अहिम्। परिऽशयानम्। अर्णः। प्र। वर्तनीः। अरदः। विश्वऽधेनाः ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 19; मन्त्र » 2
अष्टक » 3; अध्याय » 6; वर्ग » 1; मन्त्र » 2
अष्टक » 3; अध्याय » 6; वर्ग » 1; मन्त्र » 2
Meaning -
Indra, lord of the world, men of age, experience and wisdom, firm in their values and conduct of life, as also the brilliant nobles and divines of the world, create and consecrate the ruler of the earth dedicated to truth as the very being and purpose of his existence. And like the sun, light of the world dedicated to his eternal task and nature, breaking the cloud sleeping over the locked up vapours, and releasing the streams of water to flow and feed the world, the ruler destroys the demons of darkness and their strongholds to make the waters of life to flow and give new energy and freshness of life to the people.