ऋग्वेद - मण्डल 4/ सूक्त 25/ मन्त्र 6
सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः॑ प॒क्तिं कृ॑णुते॒ केव॒लेन्द्रः॑। नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवह॒न्तेदवा॑चः ॥६॥
स्वर सहित पद पाठसु॒प्र॒ऽअ॒व्यः॑ । प्रा॒शु॒षाट् । ए॒षः । वी॒रः । सुस्वेः॑ । प॒क्तिम् । कृ॒णु॒ते॒ । केव॑ला । इन्द्रः॑ । न । असु॑स्वेः । आ॒पिः । न । सखा॑ । न । जा॒मिः । दुः॒प्र॒ऽअ॒व्यः॑ । अ॒व॒ऽह॒न्ता । इत् । अवा॑चः ॥
स्वर रहित मन्त्र
सुप्राव्यः प्राशुषाळेष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः। नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवहन्तेदवाचः ॥६॥
स्वर रहित पद पाठसुप्रऽअव्यः। प्राशुषाट्। एषः। वीरः। सुस्वेः। पक्तिम्। कृणुते। केवला। इन्द्रः। न। असुस्वेः। आपिः। न। सखा। न। जामिः। दुःप्रऽअव्यः। अवहन्ता। इत्। अवाचः ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 25; मन्त्र » 6
अष्टक » 3; अध्याय » 6; वर्ग » 14; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 14; मन्त्र » 1
Meaning -
Indra, leader and ruler, instant destroyer of enmity, is openly accessible to the person who creates and produces good things and thus contributes positively to the peace, progress and happiness of life, and he fully protects and promotes such people and raises them to maturity as the sun ripens grain. But to the person who is uncreative, and malignant scandalizer, he is not accessible, not a friend, or a brother, or protector, in fact he is awfully opposed to such negatives.$(Creativity and a positive, contributive attitude to life is a value, while uncreativeness and a negative, destructive attitude is a dangerous disvalue. The former is to be protected and promoted, but the latter has to be opposed and eliminated.)