ऋग्वेद - मण्डल 4/ सूक्त 25/ मन्त्र 7
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
न रे॒वता॑ प॒णिना॑ स॒ख्यमिन्द्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते। आस्य॒ वेदः॑ खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥७॥
स्वर सहित पद पाठन । रे॒वता॑ । प॒णिना॑ । स॒ख्यम् । इन्द्रः॑ । असु॑न्वता । सु॒त॒ऽपाः । सम् । गृ॒णी॒ते॒ । आ । अ॒स्य॒ । वेदः॑ । खि॒दति॑ । हन्ति॑ । न॒ग्नम् । वि । सुस्व॑ये । प॒क्तये॑ । केव॑लः । भूत् ॥
स्वर रहित मन्त्र
न रेवता पणिना सख्यमिन्द्रोऽसुन्वता सुतपाः सं गृणीते। आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥७॥
स्वर रहित पद पाठन। रेवता। पणिना। सख्यम्। इन्द्रः। असुन्वता। सुतऽपाः। सम्। गृणीते। आ। अस्य। वेदः। खिदति। हन्ति। नग्नम्। वि। सुस्वये। पक्तये। केवलः। भूत् ॥७॥
ऋग्वेद - मण्डल » 4; सूक्त » 25; मन्त्र » 7
अष्टक » 3; अध्याय » 6; वर्ग » 14; मन्त्र » 2
अष्टक » 3; अध्याय » 6; वर्ग » 14; मन्त्र » 2
Meaning -
Not with the miserly man of wealth does Indra bargain any friendship since he is the master creator of peace and joy and lover of honour and excellence. He does not acknowledge, much less approve of the wealth of the ungenerous. In fact, he exposes the wealth of the hoarder until, exposed and ashamed, he is reduced to nullity, because, basically and exclusively he is for the creative and generous who produce and mature the wealth of the nation to the state of honour and dignity.$merits