ऋग्वेद - मण्डल 4/ सूक्त 25/ मन्त्र 8
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र॑म्। इन्द्रं॑ क्षि॒यन्त॑ उ॒त युध्य॑माना॒ इन्द्रं॒ नरो॑ वाज॒यन्तो॑ हवन्ते ॥८॥
स्वर सहित पद पाठइन्द्र॑म् । परे॑ । अव॑रे । म॒ध्य॒मासः॑ । इन्द्र॑म् । यान्तः॑ । अव॑ऽसितासः । इन्द्र॑म् । इन्द्र॑म् । क्षि॒यन्तः॑ । उ॒त । युध्य॑मानाः । इन्द्र॑म् । नरः॑ । वा॒ज॒यन्तः॑ । ह॒व॒न्ते॒ ॥
स्वर रहित मन्त्र
इन्द्रं परेऽवरे मध्यमास इन्द्रं यान्तोऽवसितास इन्द्रम्। इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥८॥
स्वर रहित पद पाठइन्द्रम्। परे। अवरे। मध्यमासः। इन्द्रम्। यान्तः। अवऽसितासः। इन्द्रम्। इन्द्रम्। क्षियन्तः। उत। युध्यमानाः। इन्द्रम्। नरः। वाजयन्तः। हवन्ते ॥८॥
ऋग्वेद - मण्डल » 4; सूक्त » 25; मन्त्र » 8
अष्टक » 3; अध्याय » 6; वर्ग » 14; मन्त्र » 3
अष्टक » 3; अध्याय » 6; वर्ग » 14; मन्त्र » 3
Meaning -
People at the farthest and at the nearest, highest and lowest, and people at the middle, all call upon Indra, lord of honour and excellence. People on the move and those at the end of the journey call upon Indra, lord of peace and security. People settled in the home and warriors on the battle field call upon Indra, lord of prosperity and victory. And the leaders of the people and the men fighting for food, struggling for energy and panting for speed and progress call upon Indra, lord giver of food, energy and advancement.