ऋग्वेद - मण्डल 4/ सूक्त 35/ मन्त्र 2
आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः। सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥२॥
स्वर सहित पद पाठआ । अ॒ग॒न् । ऋ॒भू॒णाम् । इ॒ह । र॒त्न॒ऽधेय॑म् । अभू॑त् । सोम॑स्य । सुऽसु॑तस्य । पी॒तिः । सु॒ऽकृ॒त्यया॑ । यत् । सु॒ऽअ॒प॒स्यया॑ । च॒ । एक॑म् । वि॒ऽच॒क्र । च॒म॒सम् । च॒तुः॒ऽधा ॥
स्वर रहित मन्त्र
आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः। सुकृत्यया यत्स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा ॥२॥
स्वर रहित पद पाठआ। अगन्। ऋभूणाम्। इह। रत्नऽधेयम्। अभूत्। सोमस्य। सुऽसुतस्य। पीतिः। सुऽकृत्यया। यत्। सुऽअपस्यया। च। एकम्। विऽचक्र। चमसम्। चतुःऽधा ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 35; मन्त्र » 2
अष्टक » 3; अध्याय » 7; वर्ग » 5; मन्त्र » 2
अष्टक » 3; अध्याय » 7; वर्ग » 5; मन्त्र » 2
Meaning -
Let the jewel wealth of the Rbhus’ performance come and let the joy of the soma success distilled from nature be here for the people to share who deserve the prize, since with their admirable action and brilliant intelligence and will they have designed and manufactured one chariot fourfold in performance.