ऋग्वेद - मण्डल 5/ सूक्त 45/ मन्त्र 10
ऋषिः - सदापृण आत्रेयः
देवता - विश्वेदेवा:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः। उ॒द्ना न नाव॑मनयन्त॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥१०॥
स्वर सहित पद पाठआ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । अयु॑क्त । यत् । ह॒रितः॑ । वी॒तऽपृ॑ष्ठाः । उ॒द्ना । न । नाव॑म् । अ॒न॒य॒न्त॒ । धीराः॑ । आ॒ऽशृ॒ण्व॒तीः । आपः॑ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥
स्वर रहित मन्त्र
आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः। उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥१०॥
स्वर रहित पद पाठआ। सूर्यः। अरुहत्। शुक्रम्। अर्णः। अयुक्त। यत्। हरितः। वीतऽपृष्ठाः। उद्ना। न। नावम्। अनयन्त। धीराः। आऽशृण्वतीः। आपः। अर्वाक्। अतिष्ठन् ॥१०॥
ऋग्वेद - मण्डल » 5; सूक्त » 45; मन्त्र » 10
अष्टक » 4; अध्याय » 2; वर्ग » 27; मन्त्र » 5
अष्टक » 4; अध्याय » 2; वर्ग » 27; मन्त्र » 5
Meaning -
When the sun yokes its far ranging rays of spectrum light to its chariot, it rises over the bright and lustrous ocean of spatial waters, and its intelligent and well directed horses carry it over the orbit like the constant waves of the sea carrying a boat, with the result that the overflowing waters stand around listening and raining down in showers. Similarly when the self- luminous soul yokes the five senses, the five pranas and the mind and intelligence to its purpose of action in yoga yajna, it rises over the bright and blazing world of existence, the seven lights of natural powers, perceptive and well directed by the soul in the state of constancy, carry it over the waters around waiting for its orders, and the soul reaches its destination where it joins the Divine.