Loading...
ऋग्वेद मण्डल - 5 के सूक्त 54 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 54/ मन्त्र 2
    ऋषिः - श्यावाश्व आत्रेयः देवता - मरुतः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युजः॒ परि॑ज्रयः। सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ॥२॥

    स्वर सहित पद पाठ

    प्र । वः॒ । म॒रु॒तः॒ । त॒वि॒षाः । उ॒द॒न्यवः॑ । व॒यः॒ऽवृधः॑ । अ॒श्व॒ऽयुजः॑ । परि॑ऽज्रयः । सम् । वि॒ऽद्युता॑ । दध॑ति । वाश॑ति । त्रि॒तः । स्वर॑न्ति । आपः॑ । अ॒वना॑ । परि॑ऽज्रयः ॥


    स्वर रहित मन्त्र

    प्र वो मरुतस्तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः। सं विद्युता दधति वाशति त्रितः स्वरन्त्यापोऽवना परिज्रयः ॥२॥

    स्वर रहित पद पाठ

    प्र। वः। मरुतः। तविषाः। उदन्यवः। वयःऽवृधः। अश्वऽयुजः। परिऽज्रयः। सम्। विऽद्युता। दधति। वाशति। त्रितः। स्वरन्ति। आपः। अवना। परिऽज्रयः ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 54; मन्त्र » 2
    अष्टक » 4; अध्याय » 3; वर्ग » 14; मन्त्र » 2

    Meaning -
    O Maruts of sky and space, your powerful currents of wind laden with vapours, bearers of food, energy and healthful age for living beings, going all round on the wings of electric energy, take on the thunder of lightning roaring as trinity of wind, water and lightning, and the waters shower over the earth everywhere as harbingers of food and health for all.

    इस भाष्य को एडिट करें
    Top