Loading...
ऋग्वेद मण्डल - 5 के सूक्त 64 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 64/ मन्त्र 3
    ऋषिः - अर्चनाना आत्रेयः देवता - मित्रावरुणौ छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था। अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥३॥

    स्वर सहित पद पाठ

    यत् । नू॒नम् । अ॒श्याम् । गति॑म् । मि॒त्रस्य॑ । या॒या॒म् । प॒था । अस्य॑ । प्रि॒यस्य॑ । शर्म॑णि । अहिं॑सानस्य । स॒श्चि॒रे॒ ॥


    स्वर रहित मन्त्र

    यन्नूनमश्यां गतिं मित्रस्य यायां पथा। अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ॥३॥

    स्वर रहित पद पाठ

    यत्। नूनम्। अश्याम्। गतिम्। मित्रस्य। यायाम्। पथा। अस्य। प्रियस्य। शर्मणि। अहिंसानस्य। सश्चिरे ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 64; मन्त्र » 3
    अष्टक » 4; अध्याय » 4; वर्ग » 2; मन्त्र » 3

    Meaning -
    I wish and pray I go by the same path and reach the same goal, the home of divine bliss of this dear lord of love and non-violence, Mitra which the sages follow and reach.

    इस भाष्य को एडिट करें
    Top