ऋग्वेद - मण्डल 5/ सूक्त 64/ मन्त्र 3
ऋषिः - अर्चनाना आत्रेयः
देवता - मित्रावरुणौ
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था। अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥३॥
स्वर सहित पद पाठयत् । नू॒नम् । अ॒श्याम् । गति॑म् । मि॒त्रस्य॑ । या॒या॒म् । प॒था । अस्य॑ । प्रि॒यस्य॑ । शर्म॑णि । अहिं॑सानस्य । स॒श्चि॒रे॒ ॥
स्वर रहित मन्त्र
यन्नूनमश्यां गतिं मित्रस्य यायां पथा। अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ॥३॥
स्वर रहित पद पाठयत्। नूनम्। अश्याम्। गतिम्। मित्रस्य। यायाम्। पथा। अस्य। प्रियस्य। शर्मणि। अहिंसानस्य। सश्चिरे ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 64; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 2; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 2; मन्त्र » 3
Meaning -
I wish and pray I go by the same path and reach the same goal, the home of divine bliss of this dear lord of love and non-violence, Mitra which the sages follow and reach.