Loading...
ऋग्वेद मण्डल - 5 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 86/ मन्त्र 3
    ऋषिः - अत्रिः देवता - इन्द्राग्नी छन्दः - स्वराडुष्णिक् स्वरः - ऋषभः

    तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः॑। प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां॑ वृत्र॒घ्न एष॑ते ॥३॥

    स्वर सहित पद पाठ

    तयोः॑ । इत् । अम॑ऽवत् । शवः॑ । ति॒ग्मा । दि॒द्युत् । म॒घोनोः॑ । प्रति॑ । द्रुणा॑ । गभ॑स्त्योः । गवा॑म् । वृ॒त्र॒ऽघ्ने । आ । ई॒ष॒ते॒ ॥


    स्वर रहित मन्त्र

    तयोरिदमवच्छवस्तिग्मा दिद्युन्मघोनोः। प्रति द्रुणा गभस्त्योर्गवां वृत्रघ्न एषते ॥३॥

    स्वर रहित पद पाठ

    तयोः। इत्। अमऽवत्। शवः। तिग्मा। दिद्युत्। मघोनोः। प्रति। द्रुणा। गभस्त्योः। गवाम्। वृत्रऽघ्ने। आ। ईषते ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 86; मन्त्र » 3
    अष्टक » 4; अध्याय » 4; वर्ग » 32; मन्त्र » 3

    Meaning -
    The sharp, impetuous and blazing force in the hands of these two mighty powers moves by the speed of sunbeams in destroying the cloud of darkness and strikes where it must.

    इस भाष्य को एडिट करें
    Top