ऋग्वेद - मण्डल 6/ सूक्त 13/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
स सत्प॑तिः॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज॑म्। यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥३॥
स्वर सहित पद पाठसः । सत्ऽप॑तिः । शव॑सा । ह॒न्ति॒ । वृ॒त्रम् । अ॒ग्ने॒ । विप्रः॑ । वि । प॒णेः । भ॒र्ति॒ । वाज॑म् । यम् । त्वम् । प्र॒ऽचे॒तः॒ । ऋ॒त॒ऽजा॒त॒ । रा॒या । स॒ऽजोषाः॑ । नप्त्रा॑ । अ॒पाम् । हि॒नोषि॑ ॥
स्वर रहित मन्त्र
स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम्। यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥३॥
स्वर रहित पद पाठसः। सत्ऽपतिः। शवसा। हन्ति। वृत्रम्। अग्ने। विप्रः। वि। पणेः। भर्ति। वाजम्। यम्। त्वम्। प्रऽचेतः। ऋतऽजात। राया। सऽजोषाः। नप्त्रा। अपाम्। हिनोषि ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 13; मन्त्र » 3
अष्टक » 4; अध्याय » 5; वर्ग » 15; मन्त्र » 3
अष्टक » 4; अध्याय » 5; वर्ग » 15; मन्त्र » 3
Meaning -
Agni, leading light of life, only that wise and vibrant sage, observer, protector and promoter of truth and the paths of truth, destroys the evil and darkness of the world with strength and courage, and only he commands the knowledge and power of a worthy leader whom you, O lord omniscient and omnipresent in the world of truth, call, inspire and bless with wealth and fire for action and success, and whom you accept as your own.