Loading...
ऋग्वेद मण्डल - 6 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 27/ मन्त्र 7
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यस्य॒ गावा॑वरु॒षा सू॑यव॒स्यू अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा। स सृञ्ज॑याय तु॒र्वशं॒ परा॑दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ॥७॥

    स्वर सहित पद पाठ

    यस्य॑ । गावौ॑ । अ॒रु॒षा । सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू । अ॒न्तः । ऊँ॒ इति॑ । सु । चर॑तः । रेरि॑हाणा । सः । सृञ्ज॑याय । तु॒र्वश॑म् । परा॑ । अ॒दा॒त् । वृ॒चीव॑तः । दै॒व॒ऽवा॒ताय॑ । शिक्ष॑न् ॥


    स्वर रहित मन्त्र

    यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा। स सृञ्जयाय तुर्वशं परादाद्वृचीवतो दैववाताय शिक्षन् ॥७॥

    स्वर रहित पद पाठ

    यस्य। गावौ। अरुषा। सुयवस्यू इति सुऽयवस्यू। अन्तः। ऊँ इति। सु। चरतः। रेरिहाणा। सः। सृञ्जयाय। तुर्वशम्। परा। अदात्। वृचीवतः। दैवऽवाताय। शिक्षन् ॥७॥

    ऋग्वेद - मण्डल » 6; सूक्त » 27; मन्त्र » 7
    अष्टक » 4; अध्याय » 6; वर्ग » 24; मन्त्र » 2

    Meaning -
    The ruler whose power and law, internal policy and external defence, both like two healthy, ruddy and loving cows, well provided and happily self-satisfied, operate in the dominion, he, training the efficient force in radiative communication and productive science, would throw off the destructive elements of the state.

    इस भाष्य को एडिट करें
    Top