Loading...
ऋग्वेद मण्डल - 6 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 27/ मन्त्र 8
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - गावः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑न्तो म॒घवा॒ मह्यं॑ स॒म्राट्। अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना॑म् ॥८॥

    स्वर सहित पद पाठ

    द्व॒यान् । अ॒ग्ने॒ । र॒थिनः॑ । विं॒श॒तिम् । गाः । व॒धूऽम॑तः । म॒घऽवा॑ । मह्य॑म् । स॒म्ऽराट् । अ॒भि॒ऽआ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒ऽनाशा॑ । इ॒यम् । दक्षि॑णा । पा॒र्थ॒वाना॑म् ॥


    स्वर रहित मन्त्र

    द्वयाँ अग्ने रथिनो विंशतिं गा वधूमन्तो मघवा मह्यं सम्राट्। अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥८॥

    स्वर रहित पद पाठ

    द्वयान्। अग्ने। रथिनः। विंशतिम्। गाः। वधूऽमन्तः। मघऽवा। मह्यम्। सम्ऽराट्। अभिऽआवर्ती। चायमानः। ददाति। दुःऽनाशा। इयम्। दक्षिणा। पार्थवानाम् ॥८॥

    ऋग्वेद - मण्डल » 6; सूक्त » 27; मन्त्र » 8
    अष्टक » 4; अध्याय » 6; वर्ग » 24; मन्त्र » 3

    Meaning -
    Agni, refulgent ruler, commanding wealth, power, honour and excellence, dynamic leader ever on the move for progress and victory, revered and celebrated all round, gives me both chariot warriors for defence of the nation and happy families and a team of twenty creative ministers to bear the burdens of the nation, which gift from any of global rulers is invulnerable indeed.

    इस भाष्य को एडिट करें
    Top