ऋग्वेद - मण्डल 6/ सूक्त 31/ मन्त्र 2
त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि। द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥२॥
स्वर सहित पद पाठत्वत् । भि॒या । इ॒न्द्र॒ । पार्थि॑वानि । विश्वा॑ । अच्यु॑ता । चि॒त् । च्य॒व॒य॒न्ते॒ । रजां॑सि । द्यावा॒क्षामा॑ । पर्व॑तासः । वना॑नि । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । अज्म॑न् । आ । ते॒ ॥
स्वर रहित मन्त्र
त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि। द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥२॥
स्वर रहित पद पाठत्वत्। भिया। इन्द्र। पार्थिवानि। विश्वा। अच्युता। चित्। च्यवयन्ते। रजांसि। द्यावाक्षामा। पर्वतासः। वनानि। विश्वम्। दृळ्हम्। भयते। अज्मन्। आ। ते ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 31; मन्त्र » 2
अष्टक » 4; अध्याय » 7; वर्ग » 3; मन्त्र » 2
अष्टक » 4; अध्याय » 7; वर्ग » 3; मन्त्र » 2
Meaning -
Indra, sole lord of law and power, by the fear and pressure of your presence, all the unshakables on earth and in the skies stir and move along their functional course. Heaven and earth, clouds and mountains, deep forests, indeed the entire fixed and functionary world of existence fears the unmoved motion of your pervasive presence and dare not relent in their function.