ऋग्वेद - मण्डल 6/ सूक्त 31/ मन्त्र 3
त्वं कुत्से॑ना॒भि शुष्ण॑मिन्द्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ। दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥३॥
स्वर सहित पद पाठत्वम् । कुत्से॑न । अ॒भि । शुष्ण॑म् । इ॒न्द्र॒ । अ॒शुष॑म् । यु॒ध्य॒ । कुय॑वम् । गवि॑ष्टौ । दश॑ । प्र॒ऽपि॒त्वे । अध॑ । सूर्य॑स्य । मु॒षा॒यः । च॒क्रम् । अवि॑वेः । रपां॑सि ॥
स्वर रहित मन्त्र
त्वं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ। दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवे रपांसि ॥३॥
स्वर रहित पद पाठत्वम्। कुत्सेन। अभि। शुष्णम्। इन्द्र। अशुषम्। युध्य। कुयवम्। गविष्टौ। दश। प्रऽपित्वे। अध। सूर्यस्य। मुषायः। चक्रम्। अविवेः। रपांसि ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 31; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 3; मन्त्र » 3
अष्टक » 4; अध्याय » 7; वर्ग » 3; मन्त्र » 3
Meaning -
Indra, lord ruler and giver of light, having fought out the voracious drought and bad harvest with the thunderbolt of natural energy, keen for success in the development of lands and cows and the project of solar energy, you deplete ten injurious impediments and ride the chariot of the dominion like the sun in orbit.