Loading...
ऋग्वेद मण्डल - 6 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 31/ मन्त्र 4
    ऋषिः - सुहोत्रः देवता - इन्द्र: छन्दः - निचृदतिशक्वरी स्वरः - निषादः

    त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो॑ जघन्थाप्र॒तीनि॒ दस्योः॑। अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥४॥

    स्वर सहित पद पाठ

    त्वम् । श॒तानि॑ । अव॑ । शम्ब॑रस्य । पुरः॑ । ज॒घ॒न्थ॒ । अ॒प्र॒तीनि॑ । दस्योः॑ । अशि॑क्षः । यत्र॑ । शच्या॑ । श॒ची॒ऽवः॒ । दिवः॑ऽदासाय । सु॒न्व॒ते । सु॒त॒ऽक्रे॒ । भ॒रत्ऽवा॑जाय । गृ॒ण॒ते । वसू॑नि ॥


    स्वर रहित मन्त्र

    त्वं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः। अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥४॥

    स्वर रहित पद पाठ

    त्वम्। शतानि। अव। शम्बरस्य। पुरः। जघन्थ। अप्रतीनि। दस्योः। अशिक्षः। यत्र। शच्या। शचीऽवः। दिवःऽदासाय। सुन्वते। सुतऽक्रे। भरत्ऽवाजाय। गृणते। वसूनि ॥४॥

    ऋग्वेद - मण्डल » 6; सूक्त » 31; मन्त्र » 4
    अष्टक » 4; अध्याय » 7; वर्ग » 3; मन्त्र » 4

    Meaning -
    Break open the hundreds of hidden strongholds and treasures of the wealth and power of the dark clouds and hoards collected by the thief, and there, O lord of light and power of knowledge and wisdom, with knowledge and expertise, provide the means and materials of prosperity and well being for the advancement of the generous scientist, creative artist, pharmacist, technologist and celebrant of divinity.

    इस भाष्य को एडिट करें
    Top