Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 47/ मन्त्र 2
    ऋषिः - गर्गः देवता - सोमः छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो॑ वृत्र॒हत्ये॑ म॒माद॑। पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॒॑हन् ॥२॥

    स्वर सहित पद पाठ

    अ॒यम् । स्वा॒दुः । इ॒ह । मदि॑ष्ठः । आ॒स॒ । यस्य॑ । इन्द्रः॑ । वृ॒त्र॒ऽहत्ये॑ । म॒माद॑ । पु॒रूणि॑ । यः । च्यौ॒त्ना । शम्ब॑रस्य । वि । न॒व॒तिम् । नव॑ । च॒ । दे॒ह्यः॑ । हन् ॥


    स्वर रहित मन्त्र

    अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद। पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो३हन् ॥२॥

    स्वर रहित पद पाठ

    अयम्। स्वादुः। इह। मदिष्ठः। आस। यस्य। इन्द्रः। वृत्रऽहत्ये। ममाद। पुरूणि। यः। च्यौत्ना। शम्बरस्य। वि। नवतिम्। नव। च। देह्यः। हन् ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 47; मन्त्र » 2
    अष्टक » 4; अध्याय » 7; वर्ग » 30; मन्त्र » 2

    Meaning -
    It is delicious, most exhilarating here in the business of life. Indra, mighty ruler, having drunk of it, exults in the battle against want and wickedness for the achievement of prosperity and, waxing in strength and passion, destroys the multitudinous forces of evil and breaks ninety and nine strongholds of darkness like the sun breaking clouds for rain.

    इस भाष्य को एडिट करें
    Top