ऋग्वेद - मण्डल 7/ सूक्त 26/ मन्त्र 2
उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नं सु॒तासः॑। यदीं॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥२॥
स्वर सहित पद पाठउक्थेऽउ॑क्थे । सोमः॑ । इन्द्र॑म् । म॒मा॒द॒ । नी॒थेऽनी॑थे । म॒घऽवा॑नम् । सु॒तासः॑ । यत् । ई॒म् । स॒ऽबाधः॑ । पि॒तर॑म् । न । पु॒त्राः । स॒मा॒नऽद॑क्षाः । अव॑से । हव॑न्ते ॥
स्वर रहित मन्त्र
उक्थउक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः। यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥२॥
स्वर रहित पद पाठउक्थेऽउक्थे। सोमः। इन्द्रम्। ममाद। नीथेऽनीथे। मघऽवानम्। सुतासः। यत्। ईम्। सऽबाधः। पितरम्। न। पुत्राः। समानऽदक्षाः। अवसे। हवन्ते ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 26; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 10; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 10; मन्त्र » 2
Meaning -
With every chant of song divine, the soma pleases Indra. At every stage of adoration, at every step of the song, the draughts of soma exhilarate the lord. For this reason, surely, eager supplicants, equally proficient, invoke and offer homage to the lord for protection and progress like children approaching parents with love to have their blessings.