साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 47/ मन्त्र 2
तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑। यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥२॥
स्वर सहित पद पाठतम् । ऊ॒र्मिम् । आ॒पः॒ । मधु॑मत्ऽतमम् । वः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । आ॒शु॒ऽहेमा॑ । यस्मि॑न् । इन्द्रः॑ । वसु॑ऽभिः । मा॒दया॑ते । तम् । अ॒श्या॒म॒ । दे॒व॒ऽयन्तः॑ । वः॒ । अ॒द्य ॥
स्वर रहित मन्त्र
तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा। यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ॥२॥
स्वर रहित पद पाठतम्। ऊर्मिम्। आपः। मधुमत्ऽतमम्। वः। अपाम्। नपात्। अवतु। आशुऽहेमा। यस्मिन्। इन्द्रः। वसुऽभिः। मादयाते। तम्। अश्याम। देवऽयन्तः। वः। अद्य ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 47; मन्त्र » 2
अष्टक » 5; अध्याय » 4; वर्ग » 14; मन्त्र » 2
अष्टक » 5; अध्याय » 4; वर्ग » 14; मन्त्र » 2
Meaning -
That sweetest of honey thrill of joyous ecstasy of existence in which Indra rejoices with the wealth, honours and excellences of life may, we pray, the holy fire, infallible extension of cosmic waters, protect and promote. That same thrill and ecstasy, we pray, may we too in our pursuit of divine joy attain here and now.