साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 52/ मन्त्र 3
तु॒र॒ण्यवोऽङ्गि॑रसो नक्षन्त॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः। पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषन्त ॥३॥
स्वर सहित पद पाठतु॒र॒ण्यवः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नाः । पि॒ता । च॒ । तत् । नः॒ । म॒हान् । यज॑त्रः । विश्वे॑ । दे॒वाः । सऽम॑नसः । जु॒ष॒न्त॒ ॥
स्वर रहित मन्त्र
तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः। पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त ॥३॥
स्वर रहित पद पाठतुरण्यवः। अङ्गिरसः। नक्षन्त। रत्नम्। देवस्य। सवितुः। इयानाः। पिता। च। तत्। नः। महान्। यजत्रः। विश्वे। देवाः। सऽमनसः। जुषन्त ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 52; मन्त्र » 3
अष्टक » 5; अध्याय » 4; वर्ग » 19; मन्त्र » 3
अष्टक » 5; अध्याय » 4; वर्ग » 19; मन्त्र » 3
Meaning -
Men of initiative, swift in thought and action, zealous as life energy, study, meditate on and attain the jewel gifts of Savita, refulgent and generous lord creator and inspirer. That adorable lord creator, our father and sustainer, and all brilliant sages and scholars of the world working together with one united mind may, we pray, give us that bliss of divine gifts and grandeur.