ऋग्वेद - मण्डल 7/ सूक्त 64/ मन्त्र 1
दि॒वि क्षय॑न्ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् । ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो॒ राजा॑ सुक्ष॒त्रो वरु॑णो जुषन्त ॥
स्वर सहित पद पाठदि॒वि । क्षय॑न्ता । रज॑सः । पृ॒थि॒व्याम् । प्र । वा॒म् । घृ॒तस्य॑ । निः॒ऽनिजः॑ । द॒दी॒र॒न् । ह॒व्यम् । नः॒ । मि॒त्रः । अ॒र्य॒मा । सुऽजा॑तः । राजा॑ । सु॒ऽक्ष॒त्रः । वरु॑णः । जु॒ष॒न्त॒ ॥
स्वर रहित मन्त्र
दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् । हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥
स्वर रहित पद पाठदिवि । क्षयन्ता । रजसः । पृथिव्याम् । प्र । वाम् । घृतस्य । निःऽनिजः । ददीरन् । हव्यम् । नः । मित्रः । अर्यमा । सुऽजातः । राजा । सुऽक्षत्रः । वरुणः । जुषन्त ॥ ७.६४.१
ऋग्वेद - मण्डल » 7; सूक्त » 64; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 1
Meaning -
O Mitra and Varuna, sun and ocean, the vapours of your potential waters of soma abiding in the solar region and the mists and vapours abiding in the earthly atmosphere and the sky form into clouds and give us showers of purifying and vitalising waters. May Mitra, the sun, Aryama, the carrier wind, Varuna, cosmic vitality, and the ruler of the social order nobly bom and justly appointed join and share our offers of holy materials into the rain yajna for well being of the social order and bring us life giving waters and peace and progress.