ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 32
तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से । स॒म्राजं॒ त्रास॑दस्यवम् ॥
स्वर सहित पद पाठतम् । आ । अ॒ग॒न्म॒ । सोभ॑रयः । स॒हस्र॑ऽमुष्कम् । सु॒ऽअ॒भि॒ष्टिम् । अव॑से । स॒म्ऽराज॑न् । त्रास॑दस्यवम् ॥
स्वर रहित मन्त्र
तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे । सम्राजं त्रासदस्यवम् ॥
स्वर रहित पद पाठतम् । आ । अगन्म । सोभरयः । सहस्रऽमुष्कम् । सुऽअभिष्टिम् । अवसे । सम्ऽराजन् । त्रासदस्यवम् ॥ ८.१९.३२
ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 32
अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 2
अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 2
Meaning -
Blest with wealth and knowledge and bearing gifts of homage, for ultimate protection and further advancement, we have come to the lord almighty of a thousand forces of light and arms, object of universal love and adoration, blazing ruler of the universe and a scourge of the evil destroyers.