Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 33
    ऋषिः - सोभरिः काण्वः देवता - अग्निः छन्दः - पादनिचृत्पङ्क्ति स्वरः - पञ्चमः

    यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व । विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥

    स्वर सहित पद पाठ

    यस्य॑ । ते॒ । अ॒ग्ने॒ । अ॒न्ये । अ॒ग्नयः॑ । उ॒प॒ऽक्षितः॑ । व॒याःऽइ॑व । विपः॑ । न । द्यु॒म्ना । नि । यु॒वे॒ । जना॑नाम् । तव॑ । क्ष॒त्राणि॑ । व॒र्धय॑न् ॥


    स्वर रहित मन्त्र

    यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव । विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥

    स्वर रहित पद पाठ

    यस्य । ते । अग्ने । अन्ये । अग्नयः । उपऽक्षितः । वयाःऽइव । विपः । न । द्युम्ना । नि । युवे । जनानाम् । तव । क्षत्राणि । वर्धयन् ॥ ८.१९.३३

    ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 33
    अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 3

    Meaning -
    Of you, Agni, lord and light of the universe, on whom do other lights such as the sun depend like branches of the tree, I sing like a poet and, celebrating your ruling orders of the people, I enjoy the honour and pleasures of the world of your creation.

    इस भाष्य को एडिट करें
    Top