Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 34
    ऋषिः - सोभरिः काण्वः देवता - आदित्याः छन्दः - पादनिचृदुष्णिक् स्वरः - ऋषभः

    यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य॑म् । म॒घोनां॒ विश्वे॑षां सुदानवः ॥

    स्वर सहित पद पाठ

    यम् । आ॒दि॒त्या॒सः॒ । अ॒द्रु॒हः॒ । पा॒रम् । नय॑थ । मर्त्य॑म् । म॒घोना॑म् । विश्वे॑षाम् । सु॒ऽदा॒न॒वः॒ ॥


    स्वर रहित मन्त्र

    यमादित्यासो अद्रुहः पारं नयथ मर्त्यम् । मघोनां विश्वेषां सुदानवः ॥

    स्वर रहित पद पाठ

    यम् । आदित्यासः । अद्रुहः । पारम् । नयथ । मर्त्यम् । मघोनाम् । विश्वेषाम् । सुऽदानवः ॥ ८.१९.३४

    ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 34
    अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 4

    Meaning -
    O Adityas, generous givers of light and life free from malice and jealousy, of all the people of wealth, honour and power, whoever the mortal you guide and lead across the world of karma and consequence, he is the man of good fortune.

    इस भाष्य को एडिट करें
    Top