Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 35
    ऋषिः - सोभरिः काण्वः देवता - आदित्याः छन्दः - स्वराड्बृहती स्वरः - पञ्चमः

    यू॒यं रा॑जान॒: कं चि॑च्चर्षणीसह॒: क्षय॑न्तं॒ मानु॑षाँ॒ अनु॑ । व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्य॑: ॥

    स्वर सहित पद पाठ

    यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒ऽस॒हः॒ । क्षय॑न्तम् । मानु॑षान् । अनु॑ । व॒यम् । ते । वः॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । स्याम॑ । इत् । ऋ॒तस्य॑ । र॒थ्यः॑ ॥


    स्वर रहित मन्त्र

    यूयं राजान: कं चिच्चर्षणीसह: क्षयन्तं मानुषाँ अनु । वयं ते वो वरुण मित्रार्यमन्त्स्यामेदृतस्य रथ्य: ॥

    स्वर रहित पद पाठ

    यूयम् । राजानः । कम् । चित् । चर्षणिऽसहः । क्षयन्तम् । मानुषान् । अनु । वयम् । ते । वः । वरुण । मित्र । अर्यमन् । स्याम । इत् । ऋतस्य । रथ्यः ॥ ८.१९.३५

    ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 35
    अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 5

    Meaning -
    Adityas, powers and givers of light and justice, rulers of the bright order over people, punish whoever does evil and violence toward the law abiding citizens. O Vauna, ruling power of judgement and justice, Mitra, men of love and friendship, and Aryaman, guides and pioneers of the nation, let us be cooperative participants to take over the reins of your law and order of the truth and justice of your vision.

    इस भाष्य को एडिट करें
    Top