ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 36
ऋषिः - सोभरिः काण्वः
देवता - त्रसदस्योर्दानस्तुतिः
छन्दः - विराडुष्निक्
स्वरः - ऋषभः
अदा॑न्मे पौरुकु॒त्स्यः प॑ञ्चा॒शतं॑ त्र॒सद॑स्युर्व॒धूना॑म् । मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥
स्वर सहित पद पाठअदा॑त् । मे॒ । पौ॒रु॒ऽकु॒त्स्यः । प॒ञ्चा॒शत॑म् । त्र॒सद॑स्युः । व॒धूना॑म् । मंहि॑ष्ठः । अ॒र्यः । सत्ऽप॑तिः ॥
स्वर रहित मन्त्र
अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् । मंहिष्ठो अर्यः सत्पतिः ॥
स्वर रहित पद पाठअदात् । मे । पौरुऽकुत्स्यः । पञ्चाशतम् । त्रसदस्युः । वधूनाम् । मंहिष्ठः । अर्यः । सत्ऽपतिः ॥ ८.१९.३६
ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 36
अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 6
अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 6
Meaning -
May the lord sustainer of all life and destroyer of negativities, protector against the wicked, most liberal, most respectable defender of truth and goodness, I pray, bless us with many manly sons in the family and give them all noble wives.