ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 3
स न॒: स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् । नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥
स्वर सहित पद पाठसः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र॑वःऽतमम् । नि॒रे॒के । चि॒त् । यः । ह॒रि॒ऽवः॒ । वसुः॑ । द॒दिः ॥
स्वर रहित मन्त्र
स न: स्तवान आ भर रयिं चित्रश्रवस्तमम् । निरेके चिद्यो हरिवो वसुर्ददिः ॥
स्वर रहित पद पाठसः । नः । स्तवानः । आ । भर । रयिम् । चित्रश्रवःऽतमम् । निरेके । चित् । यः । हरिऽवः । वसुः । ददिः ॥ ८.२४.३
ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 15; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 15; मन्त्र » 3
Meaning -
Such as you are, O lord of glory and magnanimity, sung and celebrated for your munificence, bear and bring us wealth and honour of the highest renowned order of excellence since, O ruler and controller of the dynamics of life, you are the sole giver of wealth and peace and prosperity in a state of good life beyond all doubt and question, suspicion and fear.