ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 6
आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिॠ॑णोम्यद्रिवः । आ स्मा॒ कामं॑ जरि॒तुरा मन॑: पृण ॥
स्वर सहित पद पाठआ । त्वा॒ । गोभिः॑ऽइव । व्र॒जम् । गीः॒ऽभिः । ऋ॒णो॒मि॒ । अ॒द्रि॒ऽवः॒ । आ । स्म॒ । काम॑म् । ज॒रि॒तुः । आ । मनः॑ । पृ॒ण॒ ॥
स्वर रहित मन्त्र
आ त्वा गोभिरिव व्रजं गीर्भिॠणोम्यद्रिवः । आ स्मा कामं जरितुरा मन: पृण ॥
स्वर रहित पद पाठआ । त्वा । गोभिःऽइव । व्रजम् । गीःऽभिः । ऋणोमि । अद्रिऽवः । आ । स्म । कामम् । जरितुः । आ । मनः । पृण ॥ ८.२४.६
ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 6
अष्टक » 6; अध्याय » 2; वर्ग » 16; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 16; मन्त्र » 1
Meaning -
O lord of clouds and mountains, wielder of the thunderbolt, like a cowherd reaching the stalls along with the cows do I come to you with my songs of adoration. O lord, fulfil the desire and prayer of the celebrant and bless my mind with peace and divine love.