Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 6
    ऋषिः - विश्वमना वैयश्वः देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिॠ॑णोम्यद्रिवः । आ स्मा॒ कामं॑ जरि॒तुरा मन॑: पृण ॥

    स्वर सहित पद पाठ

    आ । त्वा॒ । गोभिः॑ऽइव । व्र॒जम् । गीः॒ऽभिः । ऋ॒णो॒मि॒ । अ॒द्रि॒ऽवः॒ । आ । स्म॒ । काम॑म् । ज॒रि॒तुः । आ । मनः॑ । पृ॒ण॒ ॥


    स्वर रहित मन्त्र

    आ त्वा गोभिरिव व्रजं गीर्भिॠणोम्यद्रिवः । आ स्मा कामं जरितुरा मन: पृण ॥

    स्वर रहित पद पाठ

    आ । त्वा । गोभिःऽइव । व्रजम् । गीःऽभिः । ऋणोमि । अद्रिऽवः । आ । स्म । कामम् । जरितुः । आ । मनः । पृण ॥ ८.२४.६

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 6
    अष्टक » 6; अध्याय » 2; वर्ग » 16; मन्त्र » 1

    Meaning -
    O lord of clouds and mountains, wielder of the thunderbolt, like a cowherd reaching the stalls along with the cows do I come to you with my songs of adoration. O lord, fulfil the desire and prayer of the celebrant and bless my mind with peace and divine love.

    इस भाष्य को एडिट करें
    Top