Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 5
    ऋषिः - विश्वमना वैयश्वः देवता - इन्द्र: छन्दः - उष्णिक् स्वरः - ऋषभः

    न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुर॑: । न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥

    स्वर सहित पद पाठ

    न । ते॒ । स॒व्यम् । न । दक्षि॑णम् । हस्त॑म् । व॒र॒न्ते॒ । आ॒ऽमुरः॑ । न । प॒रि॒ऽबाधः॑ । ह॒रि॒ऽवः॒ । गोऽइ॑ष्टिषु ॥


    स्वर रहित मन्त्र

    न ते सव्यं न दक्षिणं हस्तं वरन्त आमुर: । न परिबाधो हरिवो गविष्टिषु ॥

    स्वर रहित पद पाठ

    न । ते । सव्यम् । न । दक्षिणम् । हस्तम् । वरन्ते । आऽमुरः । न । परिऽबाधः । हरिऽवः । गोऽइष्टिषु ॥ ८.२४.५

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 5
    अष्टक » 6; अध्याय » 2; वर्ग » 15; मन्त्र » 5

    Meaning -
    The forces of negativity and destruction cannot stay your left hand of generosity nor can they resist your right hand. Nor do preventive forces stand in the ways of your progress and evolution, O lord controller of the dynamics of existence.

    इस भाष्य को एडिट करें
    Top