ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 3
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - शङ्कुम्मतीबृहती
स्वरः - मध्यमः
प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः । आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥
स्वर सहित पद पाठप्र । सु । नः॒ । ए॒तु॒ । अ॒ध्व॒रः । अ॒ग्ना । दे॒वेषु॑ । पू॒र्व्यः । आ॒दि॒त्येषु॑ । प्र । वरु॑णे । धृ॒तऽव्र॑ते । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ॥
स्वर रहित मन्त्र
प्र सू न एत्वध्वरो३ऽग्ना देवेषु पूर्व्यः । आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥
स्वर रहित पद पाठप्र । सु । नः । एतु । अध्वरः । अग्ना । देवेषु । पूर्व्यः । आदित्येषु । प्र । वरुणे । धृतऽव्रते । मरुत्ऽसु । विश्वऽभानुषु ॥ ८.२७.३
ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 3
Meaning -
May our yajna of universal order join the fire and rise to the divinities of nature, the sun in progressive Zodiacs, the oceans of earth and space in the fixed order of cosmic law, and all the light radiations of the universe across the suns.