ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 2
आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः । विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तार॑: ॥
स्वर सहित पद पाठआ । प॒शुम् । गा॒सि॒ । पृ॒थि॒वीम् । वन॒स्पती॑न् । उ॒षसा॑ । नक्त॑म् । ओष॑धीः । विश्वे॑ । च॒ । नः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । धी॒नाम् । भू॒त॒ । प्र॒ऽअ॒वि॒तारः॑ ॥
स्वर रहित मन्त्र
आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः । विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितार: ॥
स्वर रहित पद पाठआ । पशुम् । गासि । पृथिवीम् । वनस्पतीन् । उषसा । नक्तम् । ओषधीः । विश्वे । च । नः । वसवः । विश्वऽवेदसः । धीनाम् । भूत । प्रऽअवितारः ॥ ८.२७.२
ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 2
Meaning -
O yajaka, you sing of animals, the earth, herbs and trees, day and night. And may all the powers which provide us with shelter and comfort, present all over the world, be the protectors and promoters of our thoughts and actions.