Loading...
ऋग्वेद मण्डल - 8 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 30/ मन्त्र 2
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - पुरउष्णिक् स्वरः - ऋषभः

    इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ । मनो॑र्देवा यज्ञियासः ॥

    स्वर सहित पद पाठ

    इति॑ । स्तु॒तासः॑ । अ॒स॒थ॒ । रि॒शा॒द॒सः॒ । ये । स्थ । त्रयः॑ । च॒ । त्रिं॒शत् । च॒ । मनोः॑ । दे॒वाः॒ । य॒ज्ञि॒या॒सः॒ ॥


    स्वर रहित मन्त्र

    इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च । मनोर्देवा यज्ञियासः ॥

    स्वर रहित पद पाठ

    इति । स्तुतासः । असथ । रिशादसः । ये । स्थ । त्रयः । च । त्रिंशत् । च । मनोः । देवाः । यज्ञियासः ॥ ८.३०.२

    ऋग्वेद - मण्डल » 8; सूक्त » 30; मन्त्र » 2
    अष्टक » 6; अध्याय » 2; वर्ग » 37; मन्त्र » 2

    Meaning -
    Three and thirty Vishvedevas thus sung and adored are destroyers of sin and suffering, and therefore you are lovable and adorable by humanity in all their yajnic acts.

    इस भाष्य को एडिट करें
    Top