साइडबार
ऋग्वेद - मण्डल 8/ सूक्त 30/ मन्त्र 2
इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ । मनो॑र्देवा यज्ञियासः ॥
स्वर सहित पद पाठइति॑ । स्तु॒तासः॑ । अ॒स॒थ॒ । रि॒शा॒द॒सः॒ । ये । स्थ । त्रयः॑ । च॒ । त्रिं॒शत् । च॒ । मनोः॑ । दे॒वाः॒ । य॒ज्ञि॒या॒सः॒ ॥
स्वर रहित मन्त्र
इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च । मनोर्देवा यज्ञियासः ॥
स्वर रहित पद पाठइति । स्तुतासः । असथ । रिशादसः । ये । स्थ । त्रयः । च । त्रिंशत् । च । मनोः । देवाः । यज्ञियासः ॥ ८.३०.२
ऋग्वेद - मण्डल » 8; सूक्त » 30; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 37; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 37; मन्त्र » 2
Meaning -
Three and thirty Vishvedevas thus sung and adored are destroyers of sin and suffering, and therefore you are lovable and adorable by humanity in all their yajnic acts.