साइडबार
ऋग्वेद - मण्डल 8/ सूक्त 30/ मन्त्र 1
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः । विश्वे॑ स॒तोम॑हान्त॒ इत् ॥
स्वर सहित पद पाठन॒हि । वः॒ । अस्ति॑ । अ॒र्भ॒कः । देवा॑सः । न । कु॒मार॒कः । विश्वे॑ । स॒तःऽम॑हान्तः । इत् ॥
स्वर रहित मन्त्र
नहि वो अस्त्यर्भको देवासो न कुमारकः । विश्वे सतोमहान्त इत् ॥
स्वर रहित पद पाठनहि । वः । अस्ति । अर्भकः । देवासः । न । कुमारकः । विश्वे । सतःऽमहान्तः । इत् ॥ ८.३०.१
ऋग्वेद - मण्डल » 8; सूक्त » 30; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 37; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 37; मन्त्र » 1
Meaning -
O Vishvedevas, divinities of nature and humanity, none of you is a child, none an adolescent. All of you are equal and great.