ऋग्वेद - मण्डल 8/ सूक्त 31/ मन्त्र 17
ऋषिः - मनुर्वैवस्वतः
देवता - दम्पत्योराशिषः
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥
स्वर सहित पद पाठनकिः॑ । तम् । कर्म॑णा । न॒श॒त् । न । प्र । यो॒ष॒त् । न । यो॒ष॒ति॒ । दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥
स्वर रहित मन्त्र
नकिष्टं कर्मणा नशन्न प्र योषन्न योषति । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
स्वर रहित पद पाठनकिः । तम् । कर्मणा । नशत् । न । प्र । योषत् । न । योषति । देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥ ८.३१.१७
ऋग्वेद - मण्डल » 8; सूक्त » 31; मन्त्र » 17
अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 7
अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 7
Meaning -
The yajamana who with sincere mind and action, serves the divinities, no one can equal by action, much less destroy. Nor does he forsake his own path, nor can anyone else lead him astray. Indeed he surpasses all those who are uncharitable and perform no yajnic service to divinity and humanity.