Loading...
ऋग्वेद मण्डल - 8 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 31/ मन्त्र 18
    ऋषिः - मनुर्वैवस्वतः देवता - दम्पत्योराशिषः छन्दः - आर्चीभुरिक्पङ्क्ति स्वरः - पञ्चमः

    अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

    स्वर सहित पद पाठ

    अस॑त् । अत्र॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥


    स्वर रहित मन्त्र

    असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥

    स्वर रहित पद पाठ

    असत् । अत्र । सुऽवीर्यम् । उत । त्यत् । आशुऽअश्व्यम् । देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥ ८.३१.१८

    ऋग्वेद - मण्डल » 8; सूक्त » 31; मन्त्र » 18
    अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 8

    Meaning -
    May there be heroic power and prowess, fast victory and life’s fulfilment for him who performs yajna in service to the divinities of nature and humanity with truth of mind and action, and may he surpass all those uncharitables who perform no selfless service in creative action to divinity and humanity.

    इस भाष्य को एडिट करें
    Top