Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 32/ मन्त्र 1
    ऋषिः - मेधातिथिः काण्वः देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    प्र कृ॒तान्यृ॑जी॒षिण॒: कण्वा॒ इन्द्र॑स्य॒ गाथ॑या । मदे॒ सोम॑स्य वोचत ॥

    स्वर सहित पद पाठ

    प्र । कृ॒तानि॑ । ऋ॒जी॒षिणः॑ । कण्वाः॑ । इन्द्र॑स्य । गाथ॑या । मदे॑ । सोम॑स्य । वो॒च॒त॒ ॥


    स्वर रहित मन्त्र

    प्र कृतान्यृजीषिण: कण्वा इन्द्रस्य गाथया । मदे सोमस्य वोचत ॥

    स्वर रहित पद पाठ

    प्र । कृतानि । ऋजीषिणः । कण्वाः । इन्द्रस्य । गाथया । मदे । सोमस्य । वोचत ॥ ८.३२.१

    ऋग्वेद - मण्डल » 8; सूक्त » 32; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 1

    Meaning -
    O poets of wisdom and imagination, joyous lovers of life and action, in the soma ecstasy of the beauty and grandeur of life, sing and celebrate the wondrous works of Indra, ruler, power, energy and inspirer of life in nature and humanity in the world.

    इस भाष्य को एडिट करें
    Top