Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 32/ मन्त्र 2
    ऋषिः - मेधातिथिः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म् । वधी॑दु॒ग्रो रि॒णन्न॒पः ॥

    स्वर सहित पद पाठ

    यः । सृबि॑न्दम् । अन॑र्शनिम् । पिप्रु॑म् । दा॒सम् । अ॒ही॒शुव॑म् । वधी॑त् । उ॒ग्रः । रि॒णन् । अ॒पः ॥


    स्वर रहित मन्त्र

    यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् । वधीदुग्रो रिणन्नपः ॥

    स्वर रहित पद पाठ

    यः । सृबिन्दम् । अनर्शनिम् । पिप्रुम् । दासम् । अहीशुवम् । वधीत् । उग्रः । रिणन् । अपः ॥ ८.३२.२

    ऋग्वेद - मण्डल » 8; सूक्त » 32; मन्त्र » 2
    अष्टक » 6; अध्याय » 3; वर्ग » 1; मन्त्र » 2

    Meaning -
    The awful lord of might and action stems the rising wicked, subdues the bullying exploiter, restrains the greedy devourer, cracks the senseless saboteur and the crooked deceiver, and having destroyed the negative forces, releases the free flow of waters and freedom of action, development and progress.

    इस भाष्य को एडिट करें
    Top