Loading...
ऋग्वेद मण्डल - 8 के सूक्त 54 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 54/ मन्त्र 2
    ऋषिः - मातरिश्वा काण्वः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    नक्ष॑न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मन्द॑से । यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्व ॥

    स्वर सहित पद पाठ

    नक्ष॑न्ते । इन्द्र॑म् । अव॑से । सु॒ऽकृ॒त्यया॑ । येषा॑म् । सु॒तेषु॑ । मन्द॑से । यथा॑ । स॒म्ऽव॒र्ते । अम॑दः । यथा॑ । कृ॒शे । ए॒व । अ॒स्मे इति॑ । इ॒न्द्र॒ । म॒त्स्व॒ ॥


    स्वर रहित मन्त्र

    नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे । यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥

    स्वर रहित पद पाठ

    नक्षन्ते । इन्द्रम् । अवसे । सुऽकृत्यया । येषाम् । सुतेषु । मन्दसे । यथा । सम्ऽवर्ते । अमदः । यथा । कृशे । एव । अस्मे इति । इन्द्र । मत्स्व ॥ ८.५४.२

    ऋग्वेद - मण्डल » 8; सूक्त » 54; मन्त्र » 2
    अष्टक » 6; अध्याय » 4; वर्ग » 24; मन्त्र » 2

    Meaning -
    Indra, the people, in whose realised strength and joy you delight, obtain honour and grace by their noble action. We pray just as you take delight in the acts of the self-controlled man and appreciate the limitations of the attenuated, so accept and cherish whatever homage we are able to offer for protection and grace.

    इस भाष्य को एडिट करें
    Top