Loading...
ऋग्वेद मण्डल - 8 के सूक्त 57 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 57/ मन्त्र 1
    ऋषिः - मेध्यः काण्वः देवता - अश्विनौ छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा । आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥

    स्वर सहित पद पाठ

    यु॒वम् । दे॒वा॒ । क्रतु॑ना । पू॒र्व्येण॑ । यु॒क्ताः । रथे॑न । त॒वि॒षम् । य॒ज॒त्रा॒ । आ । अ॒ग॒च्छ॒त॒म् । ना॒स॒त्या॒ । शची॑भिः । इ॒दम् । तृ॒तीय॑म् । सव॑नम् । पि॒बा॒थः॒ ॥


    स्वर रहित मन्त्र

    युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा । आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥

    स्वर रहित पद पाठ

    युवम् । देवा । क्रतुना । पूर्व्येण । युक्ताः । रथेन । तविषम् । यजत्रा । आ । अगच्छतम् । नासत्या । शचीभिः । इदम् । तृतीयम् । सवनम् । पिबाथः ॥ ८.५७.१

    ऋग्वेद - मण्डल » 8; सूक्त » 57; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 28; मन्त्र » 1

    Meaning -
    Brilliant and generous, adorable and sociable divinities of eternal truth, Ashvins, harbingers of new knowledge, come with the ancient light and knowledge collected by forefathers and updated by you. Come fast as light with beauty and splendour of your powers, join the third session of our yajna and promote and vitalise it further.

    इस भाष्य को एडिट करें
    Top