ऋग्वेद - मण्डल 8/ सूक्त 78/ मन्त्र 3
ऋषिः - कुरुसुतिः काण्वः
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
उ॒त न॑: कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र । त्वं हि शृ॑ण्वि॒षे व॑सो ॥
स्वर सहित पद पाठउ॒त । नः॒ । क॒र्ण॒ऽशोभ॑ना । पु॒रूणि॑ । धृ॒ष्णो॒ इति॑ । आ । भ॒र॒ । त्वम् । हि । शृ॒ण्वि॒षे । व॒सो॒ इति॑ ॥
स्वर रहित मन्त्र
उत न: कर्णशोभना पुरूणि धृष्णवा भर । त्वं हि शृण्विषे वसो ॥
स्वर रहित पद पाठउत । नः । कर्णऽशोभना । पुरूणि । धृष्णो इति । आ । भर । त्वम् । हि । शृण्विषे । वसो इति ॥ ८.७८.३
ऋग्वेद - मण्डल » 8; सूक्त » 78; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 3
Meaning -
Lord of life, giver of peace and settlement, potent and invincible, bring us manifold gifts of life, sweet to the ear, blissful. We hear you alone are the lord of wealth, honour and beauty.