ऋग्वेद - मण्डल 8/ सूक्त 86/ मन्त्र 5
ऋषिः - कृष्णो विश्वको वा कार्ष्णिः
देवता - अश्विनौ
छन्दः - निचृज्जगती
स्वरः - निषादः
ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्ग॑मुर्वि॒या वि प॑प्रथे । ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
स्वर सहित पद पाठऋ॒तेन॑ । दे॒वः । स॒वि॒ता । श॒म्ऽआ॒य॒ते॒ । ऋ॒तस्य॑ । शृङ्ग॑म् । उ॒र्वि॒या । वि । प॒प्र॒थे॒ । ऋ॒तम् । स॒सा॒ह॒ । महि॑ । चि॒त् । पृ॒त॒न्य॒तः । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥
स्वर रहित मन्त्र
ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे । ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥
स्वर रहित पद पाठऋतेन । देवः । सविता । शम्ऽआयते । ऋतस्य । शृङ्गम् । उर्विया । वि । पप्रथे । ऋतम् । ससाह । महि । चित् । पृतन्यतः । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥ ८.८६.५
ऋग्वेद - मण्डल » 8; सूक्त » 86; मन्त्र » 5
अष्टक » 6; अध्याय » 6; वर्ग » 9; मन्त्र » 5
अष्टक » 6; अध्याय » 6; वर्ग » 9; मन्त्र » 5
Meaning -
Self-refulgent Savita, creator and energiser, blesses with peace, truth and the laws of life, and he expands the law of life with the expansive universe. Truth and the law of truth overcomes the challenges of even the mightiest opponents. Ashvins, complementary powers of Savita, forsake us not, deprive us not of your friendship, give us freedom by that friendship.