ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 3
ऋषिः - अन्धीगुः श्यावाश्विः
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
तं दु॒रोष॑म॒भी नर॒: सोमं॑ वि॒श्वाच्या॑ धि॒या । य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः ॥
स्वर सहित पद पाठतम् । दु॒रोष॑म् । अ॒भि । नरः॑ । सोम॑म् । वि॒श्वाच्या॑ । धि॒या । य॒ज्ञम् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ॥
स्वर रहित मन्त्र
तं दुरोषमभी नर: सोमं विश्वाच्या धिया । यज्ञं हिन्वन्त्यद्रिभिः ॥
स्वर रहित पद पाठतम् । दुरोषम् । अभि । नरः । सोमम् । विश्वाच्या । धिया । यज्ञम् । हिन्वन्ति । अद्रिऽभिः ॥ ९.१०१.३
ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 3
Meaning -
That blazing unassailable Soma, adorable in yajna, leading lights invoke and impel with universal thought and speech, with controlled mental reflection for self-realisation.