Loading...
ऋग्वेद मण्डल - 9 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 4
    ऋषिः - द्वितः देवता - पवमानः सोमः छन्दः - पादनिचृदुष्णिक् स्वरः - ऋषभः

    परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः । सोम॑: पुना॒नश्च॒म्वो॑र्विश॒द्धरि॑: ॥

    स्वर सहित पद पाठ

    परि॑ । ने॒ता । म॒ती॒नाम् । वि॒श्वऽदे॑वः । अदा॑भ्यः । सोमः॑ । पु॒ना॒नः । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ ॥


    स्वर रहित मन्त्र

    परि णेता मतीनां विश्वदेवो अदाभ्यः । सोम: पुनानश्चम्वोर्विशद्धरि: ॥

    स्वर रहित पद पाठ

    परि । नेता । मतीनाम् । विश्वऽदेवः । अदाभ्यः । सोमः । पुनानः । चम्वोः । विशत् । हरिः ॥ ९.१०३.४

    ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 4
    अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 4

    Meaning -
    Soma, guiding spirit of the mind and soul, self- refulgent soul of the universe, undaunted and invincible, pure and purifying, pervading the heaven and earth, manifests inspiring in the mind and soul of meditative celebrants, eliminating their darkness and sufferance.

    इस भाष्य को एडिट करें
    Top