Loading...
ऋग्वेद मण्डल - 9 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 5
    ऋषिः - द्वितः देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    परि॒ दैवी॒रनु॑ स्व॒धा इन्द्रे॑ण याहि स॒रथ॑म् । पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥

    स्वर सहित पद पाठ

    परि॑ । दैवीः॑ । अनु॑ । स्व॒धाः । इन्द्रे॑ण । या॒हि॒ । स॒ऽरथ॑म् । पु॒ना॒नः । वा॒घत् । वा॒घत्ऽभिः । अम॑र्त्यः ॥


    स्वर रहित मन्त्र

    परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् । पुनानो वाघद्वाघद्भिरमर्त्यः ॥

    स्वर रहित पद पाठ

    परि । दैवीः । अनु । स्वधाः । इन्द्रेण । याहि । सऽरथम् । पुनानः । वाघत् । वाघत्ऽभिः । अमर्त्यः ॥ ९.१०३.५

    ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 5
    अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 5

    Meaning -
    O Soma, immortal spirit of existence, pure, purifying and realised in the pure heart core of the soul, vibrant and voluble with the celebrants in response to their yajnic homage and divine attainments, radiate with the human soul as a chariot mate of its physical existence on the move.

    इस भाष्य को एडिट करें
    Top