ऋग्वेद - मण्डल 9/ सूक्त 103/ मन्त्र 6
परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्य॑: सु॒तः । व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥
स्वर सहित पद पाठपरि॑ । सप्तिः॑ । न । वा॒ज॒ऽयुः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः । वि॒ऽआ॒न॒शिः । पव॑मानः । वि । धा॒व॒ति॒ ॥
स्वर रहित मन्त्र
परि सप्तिर्न वाजयुर्देवो देवेभ्य: सुतः । व्यानशिः पवमानो वि धावति ॥
स्वर रहित पद पाठपरि । सप्तिः । न । वाजऽयुः । देवः । देवेभ्यः । सुतः । विऽआनशिः । पवमानः । वि । धावति ॥ ९.१०३.६
ऋग्वेद - मण्डल » 9; सूक्त » 103; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 6; मन्त्र » 6
Meaning -
Like universal energy, the glorious Soma, all victorious, brilliant, realised by sages in its original nature and character, pervades vibrant here, there, everywhere and beyond, transcending.