ऋग्वेद - मण्डल 9/ सूक्त 11/ मन्त्र 8
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
इन्द्रा॑य सोम॒ पात॑वे॒ मदा॑य॒ परि॑ षिच्यसे । म॒न॒श्चिन्मन॑स॒स्पति॑: ॥
स्वर सहित पद पाठइन्द्रा॑य । सो॒म॒ । पात॑वे । मदा॑य । परि॑ । सि॒च्य॒से॒ । म॒नः॒ऽचित् । मन॑सः । पतिः॑ ॥
स्वर रहित मन्त्र
इन्द्राय सोम पातवे मदाय परि षिच्यसे । मनश्चिन्मनसस्पति: ॥
स्वर रहित पद पाठइन्द्राय । सोम । पातवे । मदाय । परि । सिच्यसे । मनःऽचित् । मनसः । पतिः ॥ ९.११.८
ऋग्वेद - मण्डल » 9; सूक्त » 11; मन्त्र » 8
अष्टक » 6; अध्याय » 7; वर्ग » 37; मन्त्र » 3
अष्टक » 6; अध्याय » 7; वर्ग » 37; मन्त्र » 3
Meaning -
O Soma, shower of divine joy, you are the eternal mind, cosmic master, protector and inspirer of all human mind, and you vibrate and constantly flow for the joy and fulfilment of Indra, the soul in the state of spiritual excellence.