Loading...
ऋग्वेद मण्डल - 9 के सूक्त 112 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 112/ मन्त्र 3
    ऋषिः - शिशुः देवता - पवमानः सोमः छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी॑ न॒ना । नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेन्द्रा॑येन्दो॒ परि॑ स्रव ॥

    स्वर सहित पद पाठ

    का॒रुः । अ॒हम् । त॒तः । भि॒षक् । उ॒प॒ल॒ऽप्र॒क्षिणी॑ । न॒ना । नाना॑ऽधियः । व॒सु॒ऽयवः॑ । अनु॑ । गाःऽइ॑व । त॒स्थि॒म॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥


    स्वर रहित मन्त्र

    कारुरहं ततो भिषगुपलप्रक्षिणी नना । नानाधियो वसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥

    स्वर रहित पद पाठ

    कारुः । अहम् । ततः । भिषक् । उपलऽप्रक्षिणी । नना । नानाऽधियः । वसुऽयवः । अनु । गाःऽइव । तस्थिम । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११२.३

    ऋग्वेद - मण्डल » 9; सूक्त » 112; मन्त्र » 3
    अष्टक » 7; अध्याय » 5; वर्ग » 25; मन्त्र » 3

    Meaning -
    I am an artist, maker, craftsman, father, a physician, mother, a miller. We are of different mind, competence and interests and in search of wealth and sustenance we go in different directions like the senses and yet stay together. You, O Soma, flow for Indra, centre and soul of the system.

    इस भाष्य को एडिट करें
    Top