साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 112/ मन्त्र 4
अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पम॒न्त्रिण॑: । शेपो॒ रोम॑ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
स्वर सहित पद पाठअश्वः॑ । वोळ्हा॑ । सु॒खम् । रथ॑म् । ह॒स॒नाम् । उ॒प॒ऽम॒न्त्रिणः॑ । शेपः॑ । रोम॑ण्ऽवन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः॑ । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥
स्वर रहित मन्त्र
अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिण: । शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥
स्वर रहित पद पाठअश्वः । वोळ्हा । सुखम् । रथम् । हसनाम् । उपऽमन्त्रिणः । शेपः । रोमण्ऽवन्तौ । भेदौ । वाः । इत् । मण्डूकः । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११२.४
ऋग्वेद - मण्डल » 9; सूक्त » 112; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 25; मन्त्र » 4
अष्टक » 7; अध्याय » 5; वर्ग » 25; मन्त्र » 4
Meaning -
The motive power needs a smooth carrier, close friends in concert love fun, the beautician wants the cosmetics of her choice, and the vibrant sensitive loves to appreciate and value the subtlest distinctions between the seductive sweets and elevating beauties of life in experience. O Soma, spirit of peace and joy of life, you flow for the soul’s bliss. (That’s what I am. I am the soul. I love Soma.)